Declension table of ?mumukṣita

Deva

NeuterSingularDualPlural
Nominativemumukṣitam mumukṣite mumukṣitāni
Vocativemumukṣita mumukṣite mumukṣitāni
Accusativemumukṣitam mumukṣite mumukṣitāni
Instrumentalmumukṣitena mumukṣitābhyām mumukṣitaiḥ
Dativemumukṣitāya mumukṣitābhyām mumukṣitebhyaḥ
Ablativemumukṣitāt mumukṣitābhyām mumukṣitebhyaḥ
Genitivemumukṣitasya mumukṣitayoḥ mumukṣitānām
Locativemumukṣite mumukṣitayoḥ mumukṣiteṣu

Compound mumukṣita -

Adverb -mumukṣitam -mumukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria