Declension table of ?mumukṣita

Deva

MasculineSingularDualPlural
Nominativemumukṣitaḥ mumukṣitau mumukṣitāḥ
Vocativemumukṣita mumukṣitau mumukṣitāḥ
Accusativemumukṣitam mumukṣitau mumukṣitān
Instrumentalmumukṣitena mumukṣitābhyām mumukṣitaiḥ mumukṣitebhiḥ
Dativemumukṣitāya mumukṣitābhyām mumukṣitebhyaḥ
Ablativemumukṣitāt mumukṣitābhyām mumukṣitebhyaḥ
Genitivemumukṣitasya mumukṣitayoḥ mumukṣitānām
Locativemumukṣite mumukṣitayoḥ mumukṣiteṣu

Compound mumukṣita -

Adverb -mumukṣitam -mumukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria