सुबन्तावली ?मुमुक्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमामुमुक्षिष्यन् मुमुक्षिष्यन्तौ मुमुक्षिष्यन्तः
सम्बोधनम्मुमुक्षिष्यन् मुमुक्षिष्यन्तौ मुमुक्षिष्यन्तः
द्वितीयामुमुक्षिष्यन्तम् मुमुक्षिष्यन्तौ मुमुक्षिष्यतः
तृतीयामुमुक्षिष्यता मुमुक्षिष्यद्भ्याम् मुमुक्षिष्यद्भिः
चतुर्थीमुमुक्षिष्यते मुमुक्षिष्यद्भ्याम् मुमुक्षिष्यद्भ्यः
पञ्चमीमुमुक्षिष्यतः मुमुक्षिष्यद्भ्याम् मुमुक्षिष्यद्भ्यः
षष्ठीमुमुक्षिष्यतः मुमुक्षिष्यतोः मुमुक्षिष्यताम्
सप्तमीमुमुक्षिष्यति मुमुक्षिष्यतोः मुमुक्षिष्यत्सु

समास मुमुक्षिष्यत्

अव्यय ॰मुमुक्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria