सुबन्तावली ?मुमुक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुमुक्षिष्यन्ती मुमुक्षिष्यन्त्यौ मुमुक्षिष्यन्त्यः
सम्बोधनम्मुमुक्षिष्यन्ति मुमुक्षिष्यन्त्यौ मुमुक्षिष्यन्त्यः
द्वितीयामुमुक्षिष्यन्तीम् मुमुक्षिष्यन्त्यौ मुमुक्षिष्यन्तीः
तृतीयामुमुक्षिष्यन्त्या मुमुक्षिष्यन्तीभ्याम् मुमुक्षिष्यन्तीभिः
चतुर्थीमुमुक्षिष्यन्त्यै मुमुक्षिष्यन्तीभ्याम् मुमुक्षिष्यन्तीभ्यः
पञ्चमीमुमुक्षिष्यन्त्याः मुमुक्षिष्यन्तीभ्याम् मुमुक्षिष्यन्तीभ्यः
षष्ठीमुमुक्षिष्यन्त्याः मुमुक्षिष्यन्त्योः मुमुक्षिष्यन्तीनाम्
सप्तमीमुमुक्षिष्यन्त्याम् मुमुक्षिष्यन्त्योः मुमुक्षिष्यन्तीषु

समास मुमुक्षिष्यन्ति मुमुक्षिष्यन्ती

अव्यय ॰मुमुक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria