Declension table of ?mumukṣat

Deva

NeuterSingularDualPlural
Nominativemumukṣat mumukṣantī mumukṣatī mumukṣanti
Vocativemumukṣat mumukṣantī mumukṣatī mumukṣanti
Accusativemumukṣat mumukṣantī mumukṣatī mumukṣanti
Instrumentalmumukṣatā mumukṣadbhyām mumukṣadbhiḥ
Dativemumukṣate mumukṣadbhyām mumukṣadbhyaḥ
Ablativemumukṣataḥ mumukṣadbhyām mumukṣadbhyaḥ
Genitivemumukṣataḥ mumukṣatoḥ mumukṣatām
Locativemumukṣati mumukṣatoḥ mumukṣatsu

Adverb -mumukṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria