Declension table of ?mumukṣat

Deva

MasculineSingularDualPlural
Nominativemumukṣan mumukṣantau mumukṣantaḥ
Vocativemumukṣan mumukṣantau mumukṣantaḥ
Accusativemumukṣantam mumukṣantau mumukṣataḥ
Instrumentalmumukṣatā mumukṣadbhyām mumukṣadbhiḥ
Dativemumukṣate mumukṣadbhyām mumukṣadbhyaḥ
Ablativemumukṣataḥ mumukṣadbhyām mumukṣadbhyaḥ
Genitivemumukṣataḥ mumukṣatoḥ mumukṣatām
Locativemumukṣati mumukṣatoḥ mumukṣatsu

Compound mumukṣat -

Adverb -mumukṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria