Declension table of ?mumukṣantī

Deva

FeminineSingularDualPlural
Nominativemumukṣantī mumukṣantyau mumukṣantyaḥ
Vocativemumukṣanti mumukṣantyau mumukṣantyaḥ
Accusativemumukṣantīm mumukṣantyau mumukṣantīḥ
Instrumentalmumukṣantyā mumukṣantībhyām mumukṣantībhiḥ
Dativemumukṣantyai mumukṣantībhyām mumukṣantībhyaḥ
Ablativemumukṣantyāḥ mumukṣantībhyām mumukṣantībhyaḥ
Genitivemumukṣantyāḥ mumukṣantyoḥ mumukṣantīnām
Locativemumukṣantyām mumukṣantyoḥ mumukṣantīṣu

Compound mumukṣanti - mumukṣantī -

Adverb -mumukṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria