Declension table of ?mumukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemumukṣaṇīyam mumukṣaṇīye mumukṣaṇīyāni
Vocativemumukṣaṇīya mumukṣaṇīye mumukṣaṇīyāni
Accusativemumukṣaṇīyam mumukṣaṇīye mumukṣaṇīyāni
Instrumentalmumukṣaṇīyena mumukṣaṇīyābhyām mumukṣaṇīyaiḥ
Dativemumukṣaṇīyāya mumukṣaṇīyābhyām mumukṣaṇīyebhyaḥ
Ablativemumukṣaṇīyāt mumukṣaṇīyābhyām mumukṣaṇīyebhyaḥ
Genitivemumukṣaṇīyasya mumukṣaṇīyayoḥ mumukṣaṇīyānām
Locativemumukṣaṇīye mumukṣaṇīyayoḥ mumukṣaṇīyeṣu

Compound mumukṣaṇīya -

Adverb -mumukṣaṇīyam -mumukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria