Declension table of ?mumudāna

Deva

NeuterSingularDualPlural
Nominativemumudānam mumudāne mumudānāni
Vocativemumudāna mumudāne mumudānāni
Accusativemumudānam mumudāne mumudānāni
Instrumentalmumudānena mumudānābhyām mumudānaiḥ
Dativemumudānāya mumudānābhyām mumudānebhyaḥ
Ablativemumudānāt mumudānābhyām mumudānebhyaḥ
Genitivemumudānasya mumudānayoḥ mumudānānām
Locativemumudāne mumudānayoḥ mumudāneṣu

Compound mumudāna -

Adverb -mumudānam -mumudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria