Declension table of ?mumuṭvas

Deva

MasculineSingularDualPlural
Nominativemumuṭvān mumuṭvāṃsau mumuṭvāṃsaḥ
Vocativemumuṭvan mumuṭvāṃsau mumuṭvāṃsaḥ
Accusativemumuṭvāṃsam mumuṭvāṃsau mumuṭuṣaḥ
Instrumentalmumuṭuṣā mumuṭvadbhyām mumuṭvadbhiḥ
Dativemumuṭuṣe mumuṭvadbhyām mumuṭvadbhyaḥ
Ablativemumuṭuṣaḥ mumuṭvadbhyām mumuṭvadbhyaḥ
Genitivemumuṭuṣaḥ mumuṭuṣoḥ mumuṭuṣām
Locativemumuṭuṣi mumuṭuṣoḥ mumuṭvatsu

Compound mumuṭvat -

Adverb -mumuṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria