Declension table of ?mumuṭuṣī

Deva

FeminineSingularDualPlural
Nominativemumuṭuṣī mumuṭuṣyau mumuṭuṣyaḥ
Vocativemumuṭuṣi mumuṭuṣyau mumuṭuṣyaḥ
Accusativemumuṭuṣīm mumuṭuṣyau mumuṭuṣīḥ
Instrumentalmumuṭuṣyā mumuṭuṣībhyām mumuṭuṣībhiḥ
Dativemumuṭuṣyai mumuṭuṣībhyām mumuṭuṣībhyaḥ
Ablativemumuṭuṣyāḥ mumuṭuṣībhyām mumuṭuṣībhyaḥ
Genitivemumuṭuṣyāḥ mumuṭuṣyoḥ mumuṭuṣīṇām
Locativemumuṭuṣyām mumuṭuṣyoḥ mumuṭuṣīṣu

Compound mumuṭuṣi - mumuṭuṣī -

Adverb -mumuṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria