Declension table of ?mumuṭāna

Deva

MasculineSingularDualPlural
Nominativemumuṭānaḥ mumuṭānau mumuṭānāḥ
Vocativemumuṭāna mumuṭānau mumuṭānāḥ
Accusativemumuṭānam mumuṭānau mumuṭānān
Instrumentalmumuṭānena mumuṭānābhyām mumuṭānaiḥ mumuṭānebhiḥ
Dativemumuṭānāya mumuṭānābhyām mumuṭānebhyaḥ
Ablativemumuṭānāt mumuṭānābhyām mumuṭānebhyaḥ
Genitivemumuṭānasya mumuṭānayoḥ mumuṭānānām
Locativemumuṭāne mumuṭānayoḥ mumuṭāneṣu

Compound mumuṭāna -

Adverb -mumuṭānam -mumuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria