Declension table of ?mumuṣuṣī

Deva

FeminineSingularDualPlural
Nominativemumuṣuṣī mumuṣuṣyau mumuṣuṣyaḥ
Vocativemumuṣuṣi mumuṣuṣyau mumuṣuṣyaḥ
Accusativemumuṣuṣīm mumuṣuṣyau mumuṣuṣīḥ
Instrumentalmumuṣuṣyā mumuṣuṣībhyām mumuṣuṣībhiḥ
Dativemumuṣuṣyai mumuṣuṣībhyām mumuṣuṣībhyaḥ
Ablativemumuṣuṣyāḥ mumuṣuṣībhyām mumuṣuṣībhyaḥ
Genitivemumuṣuṣyāḥ mumuṣuṣyoḥ mumuṣuṣīṇām
Locativemumuṣuṣyām mumuṣuṣyoḥ mumuṣuṣīṣu

Compound mumuṣuṣi - mumuṣuṣī -

Adverb -mumuṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria