Declension table of ?mumuṣāṇa

Deva

NeuterSingularDualPlural
Nominativemumuṣāṇam mumuṣāṇe mumuṣāṇāni
Vocativemumuṣāṇa mumuṣāṇe mumuṣāṇāni
Accusativemumuṣāṇam mumuṣāṇe mumuṣāṇāni
Instrumentalmumuṣāṇena mumuṣāṇābhyām mumuṣāṇaiḥ
Dativemumuṣāṇāya mumuṣāṇābhyām mumuṣāṇebhyaḥ
Ablativemumuṣāṇāt mumuṣāṇābhyām mumuṣāṇebhyaḥ
Genitivemumuṣāṇasya mumuṣāṇayoḥ mumuṣāṇānām
Locativemumuṣāṇe mumuṣāṇayoḥ mumuṣāṇeṣu

Compound mumuṣāṇa -

Adverb -mumuṣāṇam -mumuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria