Declension table of ?mumuṣāṇa

Deva

MasculineSingularDualPlural
Nominativemumuṣāṇaḥ mumuṣāṇau mumuṣāṇāḥ
Vocativemumuṣāṇa mumuṣāṇau mumuṣāṇāḥ
Accusativemumuṣāṇam mumuṣāṇau mumuṣāṇān
Instrumentalmumuṣāṇena mumuṣāṇābhyām mumuṣāṇaiḥ mumuṣāṇebhiḥ
Dativemumuṣāṇāya mumuṣāṇābhyām mumuṣāṇebhyaḥ
Ablativemumuṣāṇāt mumuṣāṇābhyām mumuṣāṇebhyaḥ
Genitivemumuṣāṇasya mumuṣāṇayoḥ mumuṣāṇānām
Locativemumuṣāṇe mumuṣāṇayoḥ mumuṣāṇeṣu

Compound mumuṣāṇa -

Adverb -mumuṣāṇam -mumuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria