Declension table of ?mumuṇuṣī

Deva

FeminineSingularDualPlural
Nominativemumuṇuṣī mumuṇuṣyau mumuṇuṣyaḥ
Vocativemumuṇuṣi mumuṇuṣyau mumuṇuṣyaḥ
Accusativemumuṇuṣīm mumuṇuṣyau mumuṇuṣīḥ
Instrumentalmumuṇuṣyā mumuṇuṣībhyām mumuṇuṣībhiḥ
Dativemumuṇuṣyai mumuṇuṣībhyām mumuṇuṣībhyaḥ
Ablativemumuṇuṣyāḥ mumuṇuṣībhyām mumuṇuṣībhyaḥ
Genitivemumuṇuṣyāḥ mumuṇuṣyoḥ mumuṇuṣīṇām
Locativemumuṇuṣyām mumuṇuṣyoḥ mumuṇuṣīṣu

Compound mumuṇuṣi - mumuṇuṣī -

Adverb -mumuṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria