Declension table of ?mumuṇāna

Deva

MasculineSingularDualPlural
Nominativemumuṇānaḥ mumuṇānau mumuṇānāḥ
Vocativemumuṇāna mumuṇānau mumuṇānāḥ
Accusativemumuṇānam mumuṇānau mumuṇānān
Instrumentalmumuṇānena mumuṇānābhyām mumuṇānaiḥ mumuṇānebhiḥ
Dativemumuṇānāya mumuṇānābhyām mumuṇānebhyaḥ
Ablativemumuṇānāt mumuṇānābhyām mumuṇānebhyaḥ
Genitivemumuṇānasya mumuṇānayoḥ mumuṇānānām
Locativemumuṇāne mumuṇānayoḥ mumuṇāneṣu

Compound mumuṇāna -

Adverb -mumuṇānam -mumuṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria