Declension table of ?mumuṇṭvas

Deva

MasculineSingularDualPlural
Nominativemumuṇṭvān mumuṇṭvāṃsau mumuṇṭvāṃsaḥ
Vocativemumuṇṭvan mumuṇṭvāṃsau mumuṇṭvāṃsaḥ
Accusativemumuṇṭvāṃsam mumuṇṭvāṃsau mumuṇṭuṣaḥ
Instrumentalmumuṇṭuṣā mumuṇṭvadbhyām mumuṇṭvadbhiḥ
Dativemumuṇṭuṣe mumuṇṭvadbhyām mumuṇṭvadbhyaḥ
Ablativemumuṇṭuṣaḥ mumuṇṭvadbhyām mumuṇṭvadbhyaḥ
Genitivemumuṇṭuṣaḥ mumuṇṭuṣoḥ mumuṇṭuṣām
Locativemumuṇṭuṣi mumuṇṭuṣoḥ mumuṇṭvatsu

Compound mumuṇṭvat -

Adverb -mumuṇṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria