Declension table of ?mumuṇṭāna

Deva

NeuterSingularDualPlural
Nominativemumuṇṭānam mumuṇṭāne mumuṇṭānāni
Vocativemumuṇṭāna mumuṇṭāne mumuṇṭānāni
Accusativemumuṇṭānam mumuṇṭāne mumuṇṭānāni
Instrumentalmumuṇṭānena mumuṇṭānābhyām mumuṇṭānaiḥ
Dativemumuṇṭānāya mumuṇṭānābhyām mumuṇṭānebhyaḥ
Ablativemumuṇṭānāt mumuṇṭānābhyām mumuṇṭānebhyaḥ
Genitivemumuṇṭānasya mumuṇṭānayoḥ mumuṇṭānānām
Locativemumuṇṭāne mumuṇṭānayoḥ mumuṇṭāneṣu

Compound mumuṇṭāna -

Adverb -mumuṇṭānam -mumuṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria