Declension table of ?mumuṇṭāna

Deva

MasculineSingularDualPlural
Nominativemumuṇṭānaḥ mumuṇṭānau mumuṇṭānāḥ
Vocativemumuṇṭāna mumuṇṭānau mumuṇṭānāḥ
Accusativemumuṇṭānam mumuṇṭānau mumuṇṭānān
Instrumentalmumuṇṭānena mumuṇṭānābhyām mumuṇṭānaiḥ mumuṇṭānebhiḥ
Dativemumuṇṭānāya mumuṇṭānābhyām mumuṇṭānebhyaḥ
Ablativemumuṇṭānāt mumuṇṭānābhyām mumuṇṭānebhyaḥ
Genitivemumuṇṭānasya mumuṇṭānayoḥ mumuṇṭānānām
Locativemumuṇṭāne mumuṇṭānayoḥ mumuṇṭāneṣu

Compound mumuṇṭāna -

Adverb -mumuṇṭānam -mumuṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria