Declension table of ?mumuñjvas

Deva

MasculineSingularDualPlural
Nominativemumuñjvān mumuñjvāṃsau mumuñjvāṃsaḥ
Vocativemumuñjvan mumuñjvāṃsau mumuñjvāṃsaḥ
Accusativemumuñjvāṃsam mumuñjvāṃsau mumuñjuṣaḥ
Instrumentalmumuñjuṣā mumuñjvadbhyām mumuñjvadbhiḥ
Dativemumuñjuṣe mumuñjvadbhyām mumuñjvadbhyaḥ
Ablativemumuñjuṣaḥ mumuñjvadbhyām mumuñjvadbhyaḥ
Genitivemumuñjuṣaḥ mumuñjuṣoḥ mumuñjuṣām
Locativemumuñjuṣi mumuñjuṣoḥ mumuñjvatsu

Compound mumuñjvat -

Adverb -mumuñjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria