Declension table of ?mumuñcvas

Deva

MasculineSingularDualPlural
Nominativemumuñcvān mumuñcvāṃsau mumuñcvāṃsaḥ
Vocativemumuñcvan mumuñcvāṃsau mumuñcvāṃsaḥ
Accusativemumuñcvāṃsam mumuñcvāṃsau mumuñcuṣaḥ
Instrumentalmumuñcuṣā mumuñcvadbhyām mumuñcvadbhiḥ
Dativemumuñcuṣe mumuñcvadbhyām mumuñcvadbhyaḥ
Ablativemumuñcuṣaḥ mumuñcvadbhyām mumuñcvadbhyaḥ
Genitivemumuñcuṣaḥ mumuñcuṣoḥ mumuñcuṣām
Locativemumuñcuṣi mumuñcuṣoḥ mumuñcvatsu

Compound mumuñcvat -

Adverb -mumuñcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria