सुबन्तावली ?मुकुन्दप्रिय

Roma

पुमान्एकद्विबहु
प्रथमामुकुन्दप्रियः मुकुन्दप्रियौ मुकुन्दप्रियाः
सम्बोधनम्मुकुन्दप्रिय मुकुन्दप्रियौ मुकुन्दप्रियाः
द्वितीयामुकुन्दप्रियम् मुकुन्दप्रियौ मुकुन्दप्रियान्
तृतीयामुकुन्दप्रियेण मुकुन्दप्रियाभ्याम् मुकुन्दप्रियैः मुकुन्दप्रियेभिः
चतुर्थीमुकुन्दप्रियाय मुकुन्दप्रियाभ्याम् मुकुन्दप्रियेभ्यः
पञ्चमीमुकुन्दप्रियात् मुकुन्दप्रियाभ्याम् मुकुन्दप्रियेभ्यः
षष्ठीमुकुन्दप्रियस्य मुकुन्दप्रिययोः मुकुन्दप्रियाणाम्
सप्तमीमुकुन्दप्रिये मुकुन्दप्रिययोः मुकुन्दप्रियेषु

समास मुकुन्दप्रिय

अव्यय ॰मुकुन्दप्रियम् ॰मुकुन्दप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria