Declension table of mukundamālā

Deva

FeminineSingularDualPlural
Nominativemukundamālā mukundamāle mukundamālāḥ
Vocativemukundamāle mukundamāle mukundamālāḥ
Accusativemukundamālām mukundamāle mukundamālāḥ
Instrumentalmukundamālayā mukundamālābhyām mukundamālābhiḥ
Dativemukundamālāyai mukundamālābhyām mukundamālābhyaḥ
Ablativemukundamālāyāḥ mukundamālābhyām mukundamālābhyaḥ
Genitivemukundamālāyāḥ mukundamālayoḥ mukundamālānām
Locativemukundamālāyām mukundamālayoḥ mukundamālāsu

Adverb -mukundamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria