सुबन्तावली ?मुकुन्दचतुर्दश

Roma

नपुंसकम्एकद्विबहु
प्रथमामुकुन्दचतुर्दशम् मुकुन्दचतुर्दशे मुकुन्दचतुर्दशानि
सम्बोधनम्मुकुन्दचतुर्दश मुकुन्दचतुर्दशे मुकुन्दचतुर्दशानि
द्वितीयामुकुन्दचतुर्दशम् मुकुन्दचतुर्दशे मुकुन्दचतुर्दशानि
तृतीयामुकुन्दचतुर्दशेन मुकुन्दचतुर्दशाभ्याम् मुकुन्दचतुर्दशैः
चतुर्थीमुकुन्दचतुर्दशाय मुकुन्दचतुर्दशाभ्याम् मुकुन्दचतुर्दशेभ्यः
पञ्चमीमुकुन्दचतुर्दशात् मुकुन्दचतुर्दशाभ्याम् मुकुन्दचतुर्दशेभ्यः
षष्ठीमुकुन्दचतुर्दशस्य मुकुन्दचतुर्दशयोः मुकुन्दचतुर्दशानाम्
सप्तमीमुकुन्दचतुर्दशे मुकुन्दचतुर्दशयोः मुकुन्दचतुर्दशेषु

समास मुकुन्दचतुर्दश

अव्यय ॰मुकुन्दचतुर्दशम् ॰मुकुन्दचतुर्दशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria