Declension table of ?mukulyamāna

Deva

NeuterSingularDualPlural
Nominativemukulyamānam mukulyamāne mukulyamānāni
Vocativemukulyamāna mukulyamāne mukulyamānāni
Accusativemukulyamānam mukulyamāne mukulyamānāni
Instrumentalmukulyamānena mukulyamānābhyām mukulyamānaiḥ
Dativemukulyamānāya mukulyamānābhyām mukulyamānebhyaḥ
Ablativemukulyamānāt mukulyamānābhyām mukulyamānebhyaḥ
Genitivemukulyamānasya mukulyamānayoḥ mukulyamānānām
Locativemukulyamāne mukulyamānayoḥ mukulyamāneṣu

Compound mukulyamāna -

Adverb -mukulyamānam -mukulyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria