Declension table of ?mukulitavatī

Deva

FeminineSingularDualPlural
Nominativemukulitavatī mukulitavatyau mukulitavatyaḥ
Vocativemukulitavati mukulitavatyau mukulitavatyaḥ
Accusativemukulitavatīm mukulitavatyau mukulitavatīḥ
Instrumentalmukulitavatyā mukulitavatībhyām mukulitavatībhiḥ
Dativemukulitavatyai mukulitavatībhyām mukulitavatībhyaḥ
Ablativemukulitavatyāḥ mukulitavatībhyām mukulitavatībhyaḥ
Genitivemukulitavatyāḥ mukulitavatyoḥ mukulitavatīnām
Locativemukulitavatyām mukulitavatyoḥ mukulitavatīṣu

Compound mukulitavati - mukulitavatī -

Adverb -mukulitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria