Declension table of ?mukulitavat

Deva

NeuterSingularDualPlural
Nominativemukulitavat mukulitavantī mukulitavatī mukulitavanti
Vocativemukulitavat mukulitavantī mukulitavatī mukulitavanti
Accusativemukulitavat mukulitavantī mukulitavatī mukulitavanti
Instrumentalmukulitavatā mukulitavadbhyām mukulitavadbhiḥ
Dativemukulitavate mukulitavadbhyām mukulitavadbhyaḥ
Ablativemukulitavataḥ mukulitavadbhyām mukulitavadbhyaḥ
Genitivemukulitavataḥ mukulitavatoḥ mukulitavatām
Locativemukulitavati mukulitavatoḥ mukulitavatsu

Adverb -mukulitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria