Declension table of ?mukulitavat

Deva

MasculineSingularDualPlural
Nominativemukulitavān mukulitavantau mukulitavantaḥ
Vocativemukulitavan mukulitavantau mukulitavantaḥ
Accusativemukulitavantam mukulitavantau mukulitavataḥ
Instrumentalmukulitavatā mukulitavadbhyām mukulitavadbhiḥ
Dativemukulitavate mukulitavadbhyām mukulitavadbhyaḥ
Ablativemukulitavataḥ mukulitavadbhyām mukulitavadbhyaḥ
Genitivemukulitavataḥ mukulitavatoḥ mukulitavatām
Locativemukulitavati mukulitavatoḥ mukulitavatsu

Compound mukulitavat -

Adverb -mukulitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria