सुबन्तावली ?मुकुलितनयना

Roma

स्त्रीएकद्विबहु
प्रथमामुकुलितनयना मुकुलितनयने मुकुलितनयनाः
सम्बोधनम्मुकुलितनयने मुकुलितनयने मुकुलितनयनाः
द्वितीयामुकुलितनयनाम् मुकुलितनयने मुकुलितनयनाः
तृतीयामुकुलितनयनया मुकुलितनयनाभ्याम् मुकुलितनयनाभिः
चतुर्थीमुकुलितनयनायै मुकुलितनयनाभ्याम् मुकुलितनयनाभ्यः
पञ्चमीमुकुलितनयनायाः मुकुलितनयनाभ्याम् मुकुलितनयनाभ्यः
षष्ठीमुकुलितनयनायाः मुकुलितनयनयोः मुकुलितनयनानाम्
सप्तमीमुकुलितनयनायाम् मुकुलितनयनयोः मुकुलितनयनासु

अव्यय ॰मुकुलितनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria