सुबन्तावली ?मुकुलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामुकुलयिष्यन्ती मुकुलयिष्यन्त्यौ मुकुलयिष्यन्त्यः
सम्बोधनम्मुकुलयिष्यन्ति मुकुलयिष्यन्त्यौ मुकुलयिष्यन्त्यः
द्वितीयामुकुलयिष्यन्तीम् मुकुलयिष्यन्त्यौ मुकुलयिष्यन्तीः
तृतीयामुकुलयिष्यन्त्या मुकुलयिष्यन्तीभ्याम् मुकुलयिष्यन्तीभिः
चतुर्थीमुकुलयिष्यन्त्यै मुकुलयिष्यन्तीभ्याम् मुकुलयिष्यन्तीभ्यः
पञ्चमीमुकुलयिष्यन्त्याः मुकुलयिष्यन्तीभ्याम् मुकुलयिष्यन्तीभ्यः
षष्ठीमुकुलयिष्यन्त्याः मुकुलयिष्यन्त्योः मुकुलयिष्यन्तीनाम्
सप्तमीमुकुलयिष्यन्त्याम् मुकुलयिष्यन्त्योः मुकुलयिष्यन्तीषु

समास मुकुलयिष्यन्ति मुकुलयिष्यन्ती

अव्यय ॰मुकुलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria