सुबन्तावली ?मुकुलयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमामुकुलयिष्यमाणा मुकुलयिष्यमाणे मुकुलयिष्यमाणाः
सम्बोधनम्मुकुलयिष्यमाणे मुकुलयिष्यमाणे मुकुलयिष्यमाणाः
द्वितीयामुकुलयिष्यमाणाम् मुकुलयिष्यमाणे मुकुलयिष्यमाणाः
तृतीयामुकुलयिष्यमाणया मुकुलयिष्यमाणाभ्याम् मुकुलयिष्यमाणाभिः
चतुर्थीमुकुलयिष्यमाणायै मुकुलयिष्यमाणाभ्याम् मुकुलयिष्यमाणाभ्यः
पञ्चमीमुकुलयिष्यमाणायाः मुकुलयिष्यमाणाभ्याम् मुकुलयिष्यमाणाभ्यः
षष्ठीमुकुलयिष्यमाणायाः मुकुलयिष्यमाणयोः मुकुलयिष्यमाणानाम्
सप्तमीमुकुलयिष्यमाणायाम् मुकुलयिष्यमाणयोः मुकुलयिष्यमाणासु

अव्यय ॰मुकुलयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria