Declension table of ?muktavatī

Deva

FeminineSingularDualPlural
Nominativemuktavatī muktavatyau muktavatyaḥ
Vocativemuktavati muktavatyau muktavatyaḥ
Accusativemuktavatīm muktavatyau muktavatīḥ
Instrumentalmuktavatyā muktavatībhyām muktavatībhiḥ
Dativemuktavatyai muktavatībhyām muktavatībhyaḥ
Ablativemuktavatyāḥ muktavatībhyām muktavatībhyaḥ
Genitivemuktavatyāḥ muktavatyoḥ muktavatīnām
Locativemuktavatyām muktavatyoḥ muktavatīṣu

Compound muktavati - muktavatī -

Adverb -muktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria