Declension table of ?muktavat

Deva

NeuterSingularDualPlural
Nominativemuktavat muktavantī muktavatī muktavanti
Vocativemuktavat muktavantī muktavatī muktavanti
Accusativemuktavat muktavantī muktavatī muktavanti
Instrumentalmuktavatā muktavadbhyām muktavadbhiḥ
Dativemuktavate muktavadbhyām muktavadbhyaḥ
Ablativemuktavataḥ muktavadbhyām muktavadbhyaḥ
Genitivemuktavataḥ muktavatoḥ muktavatām
Locativemuktavati muktavatoḥ muktavatsu

Adverb -muktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria