Declension table of ?muktavat

Deva

MasculineSingularDualPlural
Nominativemuktavān muktavantau muktavantaḥ
Vocativemuktavan muktavantau muktavantaḥ
Accusativemuktavantam muktavantau muktavataḥ
Instrumentalmuktavatā muktavadbhyām muktavadbhiḥ
Dativemuktavate muktavadbhyām muktavadbhyaḥ
Ablativemuktavataḥ muktavadbhyām muktavadbhyaḥ
Genitivemuktavataḥ muktavatoḥ muktavatām
Locativemuktavati muktavatoḥ muktavatsu

Compound muktavat -

Adverb -muktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria