Declension table of muktāvali

Deva

FeminineSingularDualPlural
Nominativemuktāvaliḥ muktāvalī muktāvalayaḥ
Vocativemuktāvale muktāvalī muktāvalayaḥ
Accusativemuktāvalim muktāvalī muktāvalīḥ
Instrumentalmuktāvalyā muktāvalibhyām muktāvalibhiḥ
Dativemuktāvalyai muktāvalaye muktāvalibhyām muktāvalibhyaḥ
Ablativemuktāvalyāḥ muktāvaleḥ muktāvalibhyām muktāvalibhyaḥ
Genitivemuktāvalyāḥ muktāvaleḥ muktāvalyoḥ muktāvalīnām
Locativemuktāvalyām muktāvalau muktāvalyoḥ muktāvaliṣu

Compound muktāvali -

Adverb -muktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria