सुबन्तावली ?मुक्ताफलध्वज

Roma

पुमान्एकद्विबहु
प्रथमामुक्ताफलध्वजः मुक्ताफलध्वजौ मुक्ताफलध्वजाः
सम्बोधनम्मुक्ताफलध्वज मुक्ताफलध्वजौ मुक्ताफलध्वजाः
द्वितीयामुक्ताफलध्वजम् मुक्ताफलध्वजौ मुक्ताफलध्वजान्
तृतीयामुक्ताफलध्वजेन मुक्ताफलध्वजाभ्याम् मुक्ताफलध्वजैः मुक्ताफलध्वजेभिः
चतुर्थीमुक्ताफलध्वजाय मुक्ताफलध्वजाभ्याम् मुक्ताफलध्वजेभ्यः
पञ्चमीमुक्ताफलध्वजात् मुक्ताफलध्वजाभ्याम् मुक्ताफलध्वजेभ्यः
षष्ठीमुक्ताफलध्वजस्य मुक्ताफलध्वजयोः मुक्ताफलध्वजानाम्
सप्तमीमुक्ताफलध्वजे मुक्ताफलध्वजयोः मुक्ताफलध्वजेषु

समास मुक्ताफलध्वज

अव्यय ॰मुक्ताफलध्वजम् ॰मुक्ताफलध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria