Declension table of ?mukhyaviśeṣyakā

Deva

FeminineSingularDualPlural
Nominativemukhyaviśeṣyakā mukhyaviśeṣyake mukhyaviśeṣyakāḥ
Vocativemukhyaviśeṣyake mukhyaviśeṣyake mukhyaviśeṣyakāḥ
Accusativemukhyaviśeṣyakām mukhyaviśeṣyake mukhyaviśeṣyakāḥ
Instrumentalmukhyaviśeṣyakayā mukhyaviśeṣyakābhyām mukhyaviśeṣyakābhiḥ
Dativemukhyaviśeṣyakāyai mukhyaviśeṣyakābhyām mukhyaviśeṣyakābhyaḥ
Ablativemukhyaviśeṣyakāyāḥ mukhyaviśeṣyakābhyām mukhyaviśeṣyakābhyaḥ
Genitivemukhyaviśeṣyakāyāḥ mukhyaviśeṣyakayoḥ mukhyaviśeṣyakāṇām
Locativemukhyaviśeṣyakāyām mukhyaviśeṣyakayoḥ mukhyaviśeṣyakāsu

Adverb -mukhyaviśeṣyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria