Declension table of mukhyaviśeṣyaka

Deva

MasculineSingularDualPlural
Nominativemukhyaviśeṣyakaḥ mukhyaviśeṣyakau mukhyaviśeṣyakāḥ
Vocativemukhyaviśeṣyaka mukhyaviśeṣyakau mukhyaviśeṣyakāḥ
Accusativemukhyaviśeṣyakam mukhyaviśeṣyakau mukhyaviśeṣyakān
Instrumentalmukhyaviśeṣyakeṇa mukhyaviśeṣyakābhyām mukhyaviśeṣyakaiḥ mukhyaviśeṣyakebhiḥ
Dativemukhyaviśeṣyakāya mukhyaviśeṣyakābhyām mukhyaviśeṣyakebhyaḥ
Ablativemukhyaviśeṣyakāt mukhyaviśeṣyakābhyām mukhyaviśeṣyakebhyaḥ
Genitivemukhyaviśeṣyakasya mukhyaviśeṣyakayoḥ mukhyaviśeṣyakāṇām
Locativemukhyaviśeṣyake mukhyaviśeṣyakayoḥ mukhyaviśeṣyakeṣu

Compound mukhyaviśeṣyaka -

Adverb -mukhyaviśeṣyakam -mukhyaviśeṣyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria