Declension table of mukhyaviśeṣya

Deva

NeuterSingularDualPlural
Nominativemukhyaviśeṣyam mukhyaviśeṣye mukhyaviśeṣyāṇi
Vocativemukhyaviśeṣya mukhyaviśeṣye mukhyaviśeṣyāṇi
Accusativemukhyaviśeṣyam mukhyaviśeṣye mukhyaviśeṣyāṇi
Instrumentalmukhyaviśeṣyeṇa mukhyaviśeṣyābhyām mukhyaviśeṣyaiḥ
Dativemukhyaviśeṣyāya mukhyaviśeṣyābhyām mukhyaviśeṣyebhyaḥ
Ablativemukhyaviśeṣyāt mukhyaviśeṣyābhyām mukhyaviśeṣyebhyaḥ
Genitivemukhyaviśeṣyasya mukhyaviśeṣyayoḥ mukhyaviśeṣyāṇām
Locativemukhyaviśeṣye mukhyaviśeṣyayoḥ mukhyaviśeṣyeṣu

Compound mukhyaviśeṣya -

Adverb -mukhyaviśeṣyam -mukhyaviśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria