सुबन्तावली ?मुख्यसदृश

Roma

पुमान्एकद्विबहु
प्रथमामुख्यसदृशः मुख्यसदृशौ मुख्यसदृशाः
सम्बोधनम्मुख्यसदृश मुख्यसदृशौ मुख्यसदृशाः
द्वितीयामुख्यसदृशम् मुख्यसदृशौ मुख्यसदृशान्
तृतीयामुख्यसदृशेन मुख्यसदृशाभ्याम् मुख्यसदृशैः मुख्यसदृशेभिः
चतुर्थीमुख्यसदृशाय मुख्यसदृशाभ्याम् मुख्यसदृशेभ्यः
पञ्चमीमुख्यसदृशात् मुख्यसदृशाभ्याम् मुख्यसदृशेभ्यः
षष्ठीमुख्यसदृशस्य मुख्यसदृशयोः मुख्यसदृशानाम्
सप्तमीमुख्यसदृशे मुख्यसदृशयोः मुख्यसदृशेषु

समास मुख्यसदृश

अव्यय ॰मुख्यसदृशम् ॰मुख्यसदृशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria