Declension table of mukhyaprāṇa

Deva

MasculineSingularDualPlural
Nominativemukhyaprāṇaḥ mukhyaprāṇau mukhyaprāṇāḥ
Vocativemukhyaprāṇa mukhyaprāṇau mukhyaprāṇāḥ
Accusativemukhyaprāṇam mukhyaprāṇau mukhyaprāṇān
Instrumentalmukhyaprāṇena mukhyaprāṇābhyām mukhyaprāṇaiḥ mukhyaprāṇebhiḥ
Dativemukhyaprāṇāya mukhyaprāṇābhyām mukhyaprāṇebhyaḥ
Ablativemukhyaprāṇāt mukhyaprāṇābhyām mukhyaprāṇebhyaḥ
Genitivemukhyaprāṇasya mukhyaprāṇayoḥ mukhyaprāṇānām
Locativemukhyaprāṇe mukhyaprāṇayoḥ mukhyaprāṇeṣu

Compound mukhyaprāṇa -

Adverb -mukhyaprāṇam -mukhyaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria