Declension table of mukhyārthabādhā

Deva

FeminineSingularDualPlural
Nominativemukhyārthabādhā mukhyārthabādhe mukhyārthabādhāḥ
Vocativemukhyārthabādhe mukhyārthabādhe mukhyārthabādhāḥ
Accusativemukhyārthabādhām mukhyārthabādhe mukhyārthabādhāḥ
Instrumentalmukhyārthabādhayā mukhyārthabādhābhyām mukhyārthabādhābhiḥ
Dativemukhyārthabādhāyai mukhyārthabādhābhyām mukhyārthabādhābhyaḥ
Ablativemukhyārthabādhāyāḥ mukhyārthabādhābhyām mukhyārthabādhābhyaḥ
Genitivemukhyārthabādhāyāḥ mukhyārthabādhayoḥ mukhyārthabādhānām
Locativemukhyārthabādhāyām mukhyārthabādhayoḥ mukhyārthabādhāsu

Adverb -mukhyārthabādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria