Declension table of mukhyārtha

Deva

MasculineSingularDualPlural
Nominativemukhyārthaḥ mukhyārthau mukhyārthāḥ
Vocativemukhyārtha mukhyārthau mukhyārthāḥ
Accusativemukhyārtham mukhyārthau mukhyārthān
Instrumentalmukhyārthena mukhyārthābhyām mukhyārthaiḥ mukhyārthebhiḥ
Dativemukhyārthāya mukhyārthābhyām mukhyārthebhyaḥ
Ablativemukhyārthāt mukhyārthābhyām mukhyārthebhyaḥ
Genitivemukhyārthasya mukhyārthayoḥ mukhyārthānām
Locativemukhyārthe mukhyārthayoḥ mukhyārtheṣu

Compound mukhyārtha -

Adverb -mukhyārtham -mukhyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria