Declension table of mukhopādhyāya

Deva

MasculineSingularDualPlural
Nominativemukhopādhyāyaḥ mukhopādhyāyau mukhopādhyāyāḥ
Vocativemukhopādhyāya mukhopādhyāyau mukhopādhyāyāḥ
Accusativemukhopādhyāyam mukhopādhyāyau mukhopādhyāyān
Instrumentalmukhopādhyāyena mukhopādhyāyābhyām mukhopādhyāyaiḥ mukhopādhyāyebhiḥ
Dativemukhopādhyāyāya mukhopādhyāyābhyām mukhopādhyāyebhyaḥ
Ablativemukhopādhyāyāt mukhopādhyāyābhyām mukhopādhyāyebhyaḥ
Genitivemukhopādhyāyasya mukhopādhyāyayoḥ mukhopādhyāyānām
Locativemukhopādhyāye mukhopādhyāyayoḥ mukhopādhyāyeṣu

Compound mukhopādhyāya -

Adverb -mukhopādhyāyam -mukhopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria