Declension table of mukhaśodhana

Deva

NeuterSingularDualPlural
Nominativemukhaśodhanam mukhaśodhane mukhaśodhanāni
Vocativemukhaśodhana mukhaśodhane mukhaśodhanāni
Accusativemukhaśodhanam mukhaśodhane mukhaśodhanāni
Instrumentalmukhaśodhanena mukhaśodhanābhyām mukhaśodhanaiḥ
Dativemukhaśodhanāya mukhaśodhanābhyām mukhaśodhanebhyaḥ
Ablativemukhaśodhanāt mukhaśodhanābhyām mukhaśodhanebhyaḥ
Genitivemukhaśodhanasya mukhaśodhanayoḥ mukhaśodhanānām
Locativemukhaśodhane mukhaśodhanayoḥ mukhaśodhaneṣu

Compound mukhaśodhana -

Adverb -mukhaśodhanam -mukhaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria