Declension table of mukhaśodhana

Deva

MasculineSingularDualPlural
Nominativemukhaśodhanaḥ mukhaśodhanau mukhaśodhanāḥ
Vocativemukhaśodhana mukhaśodhanau mukhaśodhanāḥ
Accusativemukhaśodhanam mukhaśodhanau mukhaśodhanān
Instrumentalmukhaśodhanena mukhaśodhanābhyām mukhaśodhanaiḥ mukhaśodhanebhiḥ
Dativemukhaśodhanāya mukhaśodhanābhyām mukhaśodhanebhyaḥ
Ablativemukhaśodhanāt mukhaśodhanābhyām mukhaśodhanebhyaḥ
Genitivemukhaśodhanasya mukhaśodhanayoḥ mukhaśodhanānām
Locativemukhaśodhane mukhaśodhanayoḥ mukhaśodhaneṣu

Compound mukhaśodhana -

Adverb -mukhaśodhanam -mukhaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria