सुबन्तावली ?मुखशशिन्

Roma

पुमान्एकद्विबहु
प्रथमामुखशशी मुखशशिनौ मुखशशिनः
सम्बोधनम्मुखशशिन् मुखशशिनौ मुखशशिनः
द्वितीयामुखशशिनम् मुखशशिनौ मुखशशिनः
तृतीयामुखशशिना मुखशशिभ्याम् मुखशशिभिः
चतुर्थीमुखशशिने मुखशशिभ्याम् मुखशशिभ्यः
पञ्चमीमुखशशिनः मुखशशिभ्याम् मुखशशिभ्यः
षष्ठीमुखशशिनः मुखशशिनोः मुखशशिनाम्
सप्तमीमुखशशिनि मुखशशिनोः मुखशशिषु

समास मुखशशि

अव्यय ॰मुखशशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria