Declension table of ?mukharyamāṇā

Deva

FeminineSingularDualPlural
Nominativemukharyamāṇā mukharyamāṇe mukharyamāṇāḥ
Vocativemukharyamāṇe mukharyamāṇe mukharyamāṇāḥ
Accusativemukharyamāṇām mukharyamāṇe mukharyamāṇāḥ
Instrumentalmukharyamāṇayā mukharyamāṇābhyām mukharyamāṇābhiḥ
Dativemukharyamāṇāyai mukharyamāṇābhyām mukharyamāṇābhyaḥ
Ablativemukharyamāṇāyāḥ mukharyamāṇābhyām mukharyamāṇābhyaḥ
Genitivemukharyamāṇāyāḥ mukharyamāṇayoḥ mukharyamāṇānām
Locativemukharyamāṇāyām mukharyamāṇayoḥ mukharyamāṇāsu

Adverb -mukharyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria