Declension table of ?mukharyamāṇa

Deva

NeuterSingularDualPlural
Nominativemukharyamāṇam mukharyamāṇe mukharyamāṇāni
Vocativemukharyamāṇa mukharyamāṇe mukharyamāṇāni
Accusativemukharyamāṇam mukharyamāṇe mukharyamāṇāni
Instrumentalmukharyamāṇena mukharyamāṇābhyām mukharyamāṇaiḥ
Dativemukharyamāṇāya mukharyamāṇābhyām mukharyamāṇebhyaḥ
Ablativemukharyamāṇāt mukharyamāṇābhyām mukharyamāṇebhyaḥ
Genitivemukharyamāṇasya mukharyamāṇayoḥ mukharyamāṇānām
Locativemukharyamāṇe mukharyamāṇayoḥ mukharyamāṇeṣu

Compound mukharyamāṇa -

Adverb -mukharyamāṇam -mukharyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria